Sanskrit mein kavita | Sanskrit poem
Sanskrit poem: संस्कृत भारत में इस्तेमाल की जाने वाली अनेक भाषाओं में से एक है। कई लोग संस्कृत को एक कठिन भाषा समझते है परंतु यदि एक नियम के अनुसार इसे पढ़ा और समझा जाए तो इसे सीखना बहुत आसान है। संस्कृत में कविताएं इस भाषा को बहुत आसान बनाती है। इस लेख में हम आपके साथ कुछ संस्कृत कविताएं share करेंगे।
Sanskrit mein kavita | Poetry in sanskrit
1_एहि एहि वीर रे!
एहि एहि वीर रे, वीरतां विधेही रे
भारतस्य रक्षणाय, जीवनं प्रदेहि रे ॥
त्वं हि मार्गदर्शकः, त्वं हि देश रक्षकः
त्वं हि शत्रुनाशकः देश प्रेम वर्धकः ॥
साहसी सदा भवेः , वीरतां सदा भजेः
भारतीय – संस्कृतिं , मानसे सदा धरेः ॥
पदं – पदं मिलच्चलेतू, सोत्साहं मनो भवेत्
भारतस्य गौरवाय, सर्वदा रणे जयेत् ॥
2_आम्लं द्राक्षाफलम्!
एकः शृगालः वनं गच्छति
पिपासा बुभुक्षया वनं गच्छति ॥
तत्र गच्छति किमपि न लभते
इतोपि गच्छति किमपि न लभते ॥
श्रान्तः जायते खिन्नः जायते
श्रान्तः जायते खिन्नः जायते ॥
वामतः पश्यति, दक्षिणतः पश्यति
अग्रतः पश्यति, पृष्ठतः पश्यति ॥
स्वेदः जायते तृषा जायते
स्वेदः जायते तृषा जायते ॥
पश्यति हाक्षालतां
सः पश्यति द्राक्षाफलम् ॥
उपरि उपरि लतासु दृश्यते च तत्फलम्
अनुक्षणं तन्मुखे रसः जायते
अनुक्षणं तन्मुखे रसः जायते ॥
एकवारम् उत्पतति, द्विवारम् उत्पतति
त्रिवारम् उत्पतति, पुनः पुनः उत्पतति ॥
स्वेद जायते क्षमः जायते
तस्य स्वेदः जायते श्रमः जायते ॥
आम्लं द्राक्षाफलम् ,आम्लं द्राक्षाफलम्
आम्लं द्राक्षाफलम् ,आम्लं द्राक्षाफलम्॥
3_तारे तारे भासि कथम्!
तारे तारे भासि कथम् , उन्नतगगने यासि कथम् ।
तिमिरे ताराभिः सह वससि, स्फुरसे ताभिः सह हससि ॥
रात्रौ बहु जयगरणं कुरुषे , दिवसे शयनं त्वं कुरुषे ।
अगणितसंखयानि च मित्राणि , खे तव रचितानि तु चित्राणि ॥
आयासि त्वं सायङ् काले , यासि किल त्वं प्रातः काले ।
स्फुरसे नित्यं सुन्दरदीपः नभसीव त्वं हीरकदीपः ॥
4_एकः काकः तृषापीडितः!
एकः काकः तृषापीडितः
जलं नालभत दूरे दूरे ।
वृक्षाद् वृक्षं गतः वराकः
ग्रामे ग्रामे नगरे नगरे ॥ 1 ॥
एकं सहसा घटं दृष्टवान्
घटे जलं दृष्टं बहुदूरे ।
खण्डं खण्डं पाषाणानां
क्षिप्तवान् काकः जलमध्ये ॥ 2 ॥
घटकण्ठं सम्प्राप्तं नीरं
पीत्वा सन्तुष्टः खलु काकः ।
बुद्धिपूर्वकं यत्नं कुरुते
वद न सफलतां लभते का? कः? ॥ 3 ॥
Last Words:
तो इस आर्टिकल में आपने कुछ sanskrit poem देखी उम्मीद है आपको यह पसंद आई होगी। अपनी राय कॉमेंट बॉक्स में जरूर बताएं। संस्कृत से संबंधित और भी आर्टिकल की लिंक नीचे दी हुई है आप उन्हे भी पढ़ सकते है।
Thanks for reading!